Skip to content

Commit 772a3ea

Browse files
committed
update pj 2.1 #238
1 parent bff0bfd commit 772a3ea

File tree

2 files changed

+19
-6
lines changed
  • content

2 files changed

+19
-6
lines changed

content/atthakatha/paramatthajotika/201.md

+13-3
Original file line numberDiff line numberDiff line change
@@ -348,15 +348,25 @@ Evaṃ Bhagavā pariyattidhammaṃ lokuttaradhammañ ca nissāya dvīhi gāthāh
348348

349349
Tattha **khīṇan** ti samucchinnaṃ. **Purāṇan** ti purātanaṃ. **Navan** ti sampati vattamānaṃ. **Natthisambhavan** ti avijjamānapātubhāvaṃ. **Virattacittā** ti vigatarāgacittā. **Āyatike bhavasmin** ti anāgatam addhānaṃ punabbhave. **Te** ti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. **Khīṇabījā** ti ucchinnabījā. **Avirūḷhichandā** ti virūḷhichandavirahitā. **Nibbantī** ti vijjhāyanti. **Dhīrā** ti dhitisampannā. **Yathāyaṃ padīpo** ti ayaṃ padīpo viya.
350350

351-
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddham pi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījam iva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañ ca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navan ti vuccati, tañca taṇhāpahānen’eva chinnamūlapādapapuppham iva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahānen’eva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū “kammaṃ khettaṃ viññāṇaṃ bījan” ti <small>(a. ni. 3.77)</small> ettha vuttassa paṭisandhiviññāṇassa kammakkhayen’eva khīṇattā khīṇabījā. Yo pi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahānen’eva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna “rūpino vā arūpino vā” ti evamādiṃ paññattipathaṃ accentī ti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha “yathāyaṃ padīpo” ti.
351+
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddham pi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhi-āharaṇa-samatthatāya akhīṇaṃ yeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījam iva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañ ca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navan ti vuccati, tañ ca taṇhāpahānen’eva chinnamūla-pādapa-puppham iva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ.
352352

353-
Evaṃ Bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāren’eva paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi **“idam pi saṅghe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
353+
Ye ca taṇhāpahānen’eva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū
354+
355+
> “Kammaṃ khettaṃ viññāṇaṃ bījan” ti <small>(a. ni. 3.77)</small>
356+
357+
ettha vuttassa paṭisandhiviññāṇassa kammakkhayen’eva khīṇattā khīṇabījā. Yo pi pubbe punabbhava-saṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahānen’eva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā, dhitisampannattā dhīrā, carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto evaṃ nibbanti, puna “rūpino vā arūpino vā” ti evamādiṃ paññattipathaṃ accentī ti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha “yathāyaṃ padīpo” ti.
358+
359+
Evaṃ Bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāren’eva paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi **“idam pi saṅghe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbāna-saṅkhātaṃ saṅghe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
354360

355361
Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
356362

357363
#### 239
358364

359-
Atha sakko devānam Indo “Bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabban” ti cintetvā avasāne gāthāttayaṃ abhāsi **“yānīdha bhūtānī”** ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañ ca tath’eva hoti, tassa gadanato ca “tathāgato” ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānam Indo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha **“tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū”** ti.
365+
#### 240
366+
367+
#### 241
368+
369+
Atha sakko devānam Indo “Bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabban” ti cintetvā avasāne gāthāttayaṃ abhāsi “yānīdha bhūtānī” ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañ ca tath’eva hoti, tassa gadanato ca “tathāgato” ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānam Indo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha **“tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū”** ti.
360370

361371
Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti Tathāgato. Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā “tathāgato” ti vuccati. Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gato, tasmā “tathāgato” tveva vuccati. Tasmā avasesagāthādvayepi **tathāgataṃ dhammaṃ namassāma suvatthi hotu, Tathāgataṃ saṅghaṃ namassāma suvatthi hotū** ti vuttaṃ. Sesaṃ vuttanayamevāti.
362372

content/khuddaka/suttanipata/201.md

+6-3
Original file line numberDiff line numberDiff line change
@@ -278,7 +278,7 @@ idam pi Buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu. <q>13</q>
278278
> 1. 如是以系属于僧伽的补特伽罗的种种品类之德说了基于僧伽的真实后,现在依于世尊为显明三宝之德而在此简略及别处详细开示的圣典之法,再次开始说基于佛陀之真实的此颂。
279279
> 1. 这里,由相邻排布所界定的树木的集合为「林木」,由根、心材、边材、皮、枝、叶所繁滋的树丛为「丛薮」,林木中的丛薮为林木丛薮,这即是说(作依格的)**林木丛薮中**,如在「有有寻有伺中,有无寻唯伺中,苦乐之生中」等处也可以这样说一般。**好比**,即譬喻之词。以花为其冠,即**花冠**,即在所有枝桠中所开的花之义,它也以先前所说的方法为依格。**热季月份的初暑**,即四个热月中的某月。若问在哪个月?初暑,即制怛罗月[^236-1]之义——它被称为初暑或仲春。此后的词义自明。
280280
> 1. 而此中,其全义为:好比在名为初暑的仲春,包含种种树的林木中枝头盛开花朵,又名为灌木丛的丛薮极度灿烂,如是,**像这样**由蕴处等、念处正勤等、或戒定蕴等种种品类的义类之花而极度灿烂,由显明趣向涅槃之道而**趣向涅槃****最上**圣典之****,他既非因利养,也非因恭敬等,而仅仅出于大悲便勇猛其心,**为了**有情**最高的利益****开示**。在 paramaṃhitāya 中,为易于结颂而插入鼻音 **,即「他为最高的利益、为涅槃而开示」之义。
281-
> 1. 如是,世尊说了这与盛开的林木丛薮相似的圣典之法,现在即依此,发出基于佛陀的真实之语:「**这即是佛中⋯⋯**」其义仍以先前所说的方法当知,只是应与被称为所说品类的圣典之法的「佛中的胜妙珍宝」相连。此颂的敕命亦为百千俱胝轮围中的非人所领受。
281+
> 1. 如是,世尊说了这与盛开的林木丛薮相似的圣典之法,现在即依此,发出基于佛陀的真实之语:「**这即是佛中⋯⋯**」其义仍以先前所说的方法当知,只是应连接为:这被称为所说品类的圣典之法,即是佛中的胜妙珍宝。此颂的敕命亦为百千俱胝轮围中的非人所领受。
282282
283283
[^236-1]: 制怛罗月 *Citramāsa*:即热季的第一个月,在三月中至四月中,随后便是卫塞节所在的毗舍佉月 *Visākhā*
284284

@@ -293,7 +293,7 @@ idam pi Buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu. <q>14</q>
293293

294294
> 1. 如是世尊以圣典之法说了基于佛陀的真实后,现在开始以出世间法说此颂。这里,**最上**,即为信解胜妙者所希望「哎!我们也要这样」,或与最上的功德相应为最上,即最高、最胜之义。**知最上**,即知涅槃。因为涅槃以一切法之最高之义为最上,且他在菩提树下经亲自通达而了知此。**施最上**,即对五众[^237-1]、贤众[^237-2]、萦发[^237-3]等与其它天人施以抉择分、熏习分之最上法之义。**持最上**,即由持来最上之道而被称为「持最上」。因为彼世尊自燃灯始,为圆满整三十波罗蜜,持来了为先前的正等正觉者们追随的古昔最上之道,因此被称为「持最上」。而且,以获得一切知智为最上,以证得涅槃为知最上,以施以有情解脱之乐为施最上,以持来最高的行道为持最上,由无有较此等出世间德更多者为**无上士**
295295
> 1. 另一方法为:以圆满寂止摄持为最上,以圆满慧摄持为知最上,以圆满舍摄持为施最上,以圆满谛摄持持来最上的道谛为持最上[^237-4]。同样,以福德积集为最上,以慧积集为知最上,以给予欲求佛性者以方法为施最上,以为欲求辟支佛性者持来方法为持最上,以于处处无等同性,或由自己而成无师者,以作为他人的老师为无上士。**开示了最上法**,即为了欲求声闻性者的义利,开示与善说等德相应的最上法。
296-
> 1. 如是,世尊以九种出世间法说了自身的功德,现在即依此德,发出基于佛陀的真实之语:「**这即是佛中⋯⋯**」其义仍以先前所说的方法当知,只是「这即是佛中的胜妙珍宝」应与他所了知、施与、持来、开示的最上的九出世间法相连。此颂的敕命亦为百千俱胝轮围中的非人所领受。
296+
> 1. 如是,世尊以九种出世间法说了自身的功德,现在即依此德,发出基于佛陀的真实之语:「**这即是佛中⋯⋯**」其义仍以先前所说的方法当知,只是应如是连接:他所了知、施与、持来、开示的最上的九出世间法,这即是佛中的胜妙珍宝。此颂的敕命亦为百千俱胝轮围中的非人所领受。
297297
298298
[^237-1]: 五众 *pañcavaggiya*:即㤭陈如等五比丘。
299299
[^237-2]: 贤众 *bhaddavaggiya*,见**律藏**·大品第 36 段。
@@ -313,7 +313,10 @@ idam pi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu. <q>15</q>
313313

314314
> 1. 如是世尊依圣典之法与出世间法以两颂说了基于佛陀的真实后,现在依于那些听闻了圣典之法,并以遵循所闻行道而证得了九种出世间法者所证的无余依涅槃之德,再次开始说基于僧伽之真实的此颂。
315315
> 1. 这里,**灭尽**,即破坏。****,即先前的。****,即现今正在发生的。**无生起**,即显现为不存在。**未来有**,即未来时的再有。**他们**,即那些旧已灭尽、新无生起以及于未来有心已离染的漏尽比丘。**种子灭尽**,即种子已坏。**欲不增长**,即无有欲的增长。**消尽**,即熄灭。**智者**,即具足坚毅。
316-
> 1. 这说的是什么?
316+
> 1. 这说的是什么?虽然有情过去时的旧业生已即灭,由未舍弃渴爱之爱执,堪能带来结生故未灭尽,而对那些以阿罗汉道枯竭了渴爱之爱执者,旧业如以火烧尽的种子一般,在未来不能给予异熟故灭尽。且他们现在以供佛等转起的业被称为「新」,它也以舍弃渴爱,如断根之树的花一般,在未来不能给予果报故,对彼等无有生起。
317+
> 1. 且那些以舍弃渴爱而于未来有心已离染的漏尽比丘,以在<div>业为田,识为种子。(增支部第 3:77 经)</div>中所说的结生识因业尽而灭尽故,种子灭尽。而先前为了被称为再有的增长而曾存的欲,也因集的舍弃而舍弃故,以不如过去一般在死时生起而欲不增长,具足坚毅的智者们以最后识的灭,如那明灯灭去般消尽,又超越了「俱色、不俱色」等施设方式。据说,就在此时,为了供养城内的天人而燃的灯中,有一盏熄灭了,为显明此而说「如那明灯」。
318+
> 1. 如是,世尊说了那些听闻了以前两颂所说的圣典之法,并以遵循所闻行道而证得了九种出世间法者所证的无余依涅槃之德,现在即依此德,发出基于僧伽的真实之语而总结道:「**这即是僧中⋯⋯**」其义仍以先前所说的方法当知,只是应如是连接:这以所说品类而被称为漏尽比丘的涅槃,即是僧中的胜妙珍宝。此颂的敕命亦为百千俱胝轮围中的非人所领受。
319+
> 1. 在开示终了,王族便获平安,一切灾祸得以平息,八万四千生类得了法的现观。
317320
318321
#### 239
319322

0 commit comments

Comments
 (0)