Skip to content

Commit bff0bfd

Browse files
committed
update pj 2.1 #237
1 parent d724b49 commit bff0bfd

File tree

2 files changed

+25
-14
lines changed
  • content

2 files changed

+25
-14
lines changed

content/atthakatha/paramatthajotika/201.md

+10-10
Original file line numberDiff line numberDiff line change
@@ -336,21 +336,21 @@ Evaṃ Bhagavā imaṃ supupphitagga-vanappagumba-sadisaṃ pariyattidhammaṃ v
336336

337337
#### 237
338338

339-
Evaṃ Bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattum āraddho “varo varaññū” ti. Tattha **varo** ti paṇītādhimuttikehi icchito “aho vata mayam pi evarūpā assāmā” ti, varaguṇayogato vā varo, uttamo seṭṭho ti attho. **Varaññū** ti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. **Varado** ti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. **Varāharo** ti varassa maggassa āhaṭattā varāharo ti vuccati.
339+
Evaṃ Bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattum āraddho “varo varaññū” ti. Tattha **varo** ti paṇītādhimuttikehi icchito “aho vata mayam pi evarūpā assāmā” ti, varaguṇayogato vā varo, uttamo seṭṭho ti attho. **Varaññū** ti nibbānaññū. Nibbānañ hi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañ c’esa bodhimūle sayaṃ paṭivijjhitvā aññāsi. **Varado** ti pañcavaggiya-bhaddavaggiya-jaṭilādīnaṃ aññesañ ca devamanussānaṃ nibbedhabhāgiya-vāsanābhāgiya-varadhammadāyī ti attho. **Varāharo** ti varassa maggassa āhaṭattā varāharo ti vuccati. So hi Bhagavā Dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharo ti vuccati. Api ca sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato **anuttaro**.
340340

341-
So hi Bhagavā Dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati. Api ca sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato **anuttaro**.
341+
Aparo nayo varo upasamādhiṭṭhāna-paripūraṇena, varaññū paññādhiṭṭhāna-paripūraṇena, varado cāgādhiṭṭhāna-paripūraṇena, varāharo saccādhiṭṭhāna-paripūraṇena varaṃ maggasaccam āharī ti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāya-sampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena. **Dhammavaraṃ adesayi** sāvakabhāvatthikānaṃ tadatthāya svākhātatādi-guṇa-yuttassa varadhammassa desanato. Sesaṃ vuttanayam evā ti.
342342

343-
Aparo nayo varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, **dhammavaraṃ adesayi** sāvakabhāvatthikānaṃ tadatthāya svākhātatādiguṇayuttassa varadhammassa desanato. Sesaṃ vuttanayamevāti.
344-
345-
Evaṃ Bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tam eva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati **“idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo. Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañ ca adāsi, yañ ca āhari, yañ ca adesayi, idam pi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
343+
Evaṃ Bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tam eva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati **“idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañ ca adāsi, yañ ca āhari, yañ ca adesayi, idam pi buddhe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
346344

347345
#### 238
348346

349-
Evaṃ Bhagavā pariyattidhammaṃ lokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattum āraddho **“khīṇaṃ purāṇan”** ti. Tattha **khīṇan** ti samucchinnaṃ. **Purāṇan** ti purātanaṃ. **Navan** ti sampati vattamānaṃ. **Natthisambhavan** ti avijjamānapātubhāvaṃ. **Virattacittā** ti vigatarāgacittā. **Āyatike bhavasmin** ti anāgatamaddhānaṃ punabbhave. **Te** ti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. **Khīṇabījā** ti ucchinnabījā. **Avirūḷhichandā** ti virūḷhichandavirahitā. **Nibbantī** ti vijjhāyanti. **Dhīrā** ti dhitisampannā. **Yathāyaṃ padīpo** ti ayaṃ padīpo viya.
347+
Evaṃ Bhagavā pariyattidhammaṃ lokuttaradhammañ ca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ sutānusārena ca paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ nissāya puna saṅghādhiṭṭhānaṃ saccaṃ vattum āraddho “khīṇaṃ purāṇan” ti.
348+
349+
Tattha **khīṇan** ti samucchinnaṃ. **Purāṇan** ti purātanaṃ. **Navan** ti sampati vattamānaṃ. **Natthisambhavan** ti avijjamānapātubhāvaṃ. **Virattacittā** ti vigatarāgacittā. **Āyatike bhavasmin** ti anāgatam addhānaṃ punabbhave. **Te** ti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthisambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū. **Khīṇabījā** ti ucchinnabījā. **Avirūḷhichandā** ti virūḷhichandavirahitā. **Nibbantī** ti vijjhāyanti. **Dhīrā** ti dhitisampannā. **Yathāyaṃ padīpo** ti ayaṃ padīpo viya.
350350

351-
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddham pi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca taṇhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū “kammaṃ khettaṃ viññāṇaṃ bījan” ti <small>(a. ni. 3.77)</small> ettha vuttassa paṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna “rūpino vā arūpino vā” ti evamādiṃ paññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha “yathāyaṃ padīpo” ti.
351+
Kiṃ vuttaṃ hoti? Yaṃ taṃ sattānaṃ uppajjitvā niruddham pi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ yesaṃ arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījam iva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañ ca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navan ti vuccati, tañca taṇhāpahānen’eva chinnamūlapādapapuppham iva āyatiṃ phaladānāsamatthatāya yesaṃ natthisambhavaṃ, ye ca taṇhāpahānen’eva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū “kammaṃ khettaṃ viññāṇaṃ bījan” ti <small>(a. ni. 3.77)</small> ettha vuttassa paṭisandhiviññāṇassa kammakkhayen’eva khīṇattā khīṇabījā. Yo pi pubbe punabbhavasaṅkhātāya virūḷhiyā chando ahosi, tassāpi samudayappahānen’eva pahīnattā pubbe viya cutikāle asambhavena avirūḷhichandā dhitisampannattā dhīrā carimaviññāṇanirodhena yathāyaṃ padīpo nibbuto, evaṃ nibbanti, puna “rūpino vā arūpino vā” ti evamādiṃ paññattipathaṃ accentī ti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jālitesu padīpesu eko padīpo vijjhāyi, taṃ dassento āha “yathāyaṃ padīpo” ti.
352352

353-
Evaṃ Bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāreneva paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vatvā idāni tam eva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi **“idam pi saṅghe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
353+
Evaṃ Bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, sutānusāren’eva paṭipajjitvā navappakāram pi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesa-nibbāna-ppatti-guṇaṃ vatvā idāni tam eva guṇaṃ nissāya saṅghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi **“idam pi saṅghe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttena pakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṅghe ratanaṃ paṇītan ti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
354354

355355
Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
356356

@@ -362,13 +362,13 @@ Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabb
362362

363363
Evaṃ sakko devānam Indo imaṃ gāthāttayaṃ bhāsitvā Bhagavantaṃ padakkhiṇaṃ katvā devapurameva gato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Evaṃ Bhagavā yāva sattamaṃ divasaṃ desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā aḍḍhamāsameva Vesāliyaṃ viharitvā rājūnaṃ “gacchāmā” ti paṭivedesi. Tato rājāno diguṇena sakkārena puna tīhi divasehi Bhagavantaṃ Gaṅgātīraṃ nayiṃsu. Gaṅgāyaṃ nibbattā nāgarājāno cintesuṃ “manussā Tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā” ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā “amhākaṃ anuggahaṃ karothā” ti Bhagavantaṃ upagatā. Bhagavā adhivāsetvā ratananāvamārūḷho pañca ca bhikkhusatāni sakaṃ sakaṃ nāvaṃ. Nāgarājāno Bhagavantaṃ saddhiṃ bhikkhusaṅghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ Bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi. Dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ adaṃsu. Bhagavā anumoditvā nāgabhavanā nikkhami.
364364

365-
Bhūmaṭṭhā devā “manussā ca nāgā ca Tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā” ti cintetvā vanagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi Licchavīhi āgatakāle katasakkārato diguṇamakāsi, pubbe vuttanayen’eva pañcahi divasehi Bhagavantaṃ Rājagahaṃ ānesi.
365+
Bhūmaṭṭhā devā “manussā ca nāgā ca Tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā” ti cintetvā vanagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eten’eva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi Licchavīhi āgatakāle katasakkārato diguṇamakāsi, pubbe vuttanayen’eva pañcahi divasehi Bhagavantaṃ Rājagahaṃ ānesi.
366366

367367
Rājagahamanuppatte Bhagavati pacchābhattaṃ Maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarakathā udapādi “aho buddhassa Bhagavato ānubhāvo, yaṃ uddissa Gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālukāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ Gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanā chattātichattāni ussitānī” ti. Bhagavā taṃ pavattiṃ ñatvā Gandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena gantvā Maṇḍalamāḷe paññattavarabuddhāsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā” ti? Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca “na, bhikkhave, ayaṃ pūjāviseso mayhaṃ buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho pubbe appamattakapariccāgānubhāvena nibbatto” ti. Bhikkhū āhaṃsu “na mayaṃ, bhante, taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no Bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā” ti.
368368

369369
Bhagavā āha bhūtapubbaṃ, bhikkhave, takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi. Tassa putto susīmo nāma māṇavo soḷasavassuddesiko vayena, so ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Taṃ pitā āha “kiṃ, tāta susīmā” ti? So āha “icchāmahaṃ, tāta, Bārāṇasiṃ gantvā sippaṃ uggahetun” ti. “Tena hi, tāta susīma, asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī” ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena Bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo “mama sahāyakassa putto” ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. So addhānakilamathaṃ paṭivinodetvā taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci. Ācariyo okāsaṃ katvā uggaṇhāpesi.
370370

371-
So lahuñ ca gaṇhanto bahuñ ca gaṇhanto gahitagahitañ ca suvaṇṇabhājane pakkhittam iva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha “imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī” ti. Ācariyo āha “ahampi, tāta, evamevā” ti. “Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī” ti? “Isipatane, tāta, isayo atthi, te jāneyyun” ti. Te upasaṅkamitvā “pucchāmi, ācariyā” ti. “Puccha, tāta, yathāsukhan” ti. So Isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi “ādimajjhapariyosānaṃ jānāthā” ti? “Āmāvuso, jānāmā” ti. “Taṃ mam pi sikkhāpethā” ti. “Tena, hāvuso, pabbajāhi, na sakkā apabbajitena sikkhitun” ti. “Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā” ti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā “evaṃ te nivāsetabbaṃ, evaṃ pārupitabban” ti ādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na cireneva paccekabodhiṃ abhisambujjhi. SakalaBārāṇasiyaṃ “susīmapaccekabuddho” ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā na cireneva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.
371+
So lahuñ ca gaṇhanto bahuñ ca gaṇhanto gahitagahitañ ca suvaṇṇabhājane pakkhittam iva sīhatelaṃ avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāsen’eva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha “imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī” ti. Ācariyo āha “ahampi, tāta, evamevā” ti. “Atha ko, ācariya, imassa sippassa pariyosānaṃ jānātī” ti? “Isipatane, tāta, isayo atthi, te jāneyyun” ti. Te upasaṅkamitvā “pucchāmi, ācariyā” ti. “Puccha, tāta, yathāsukhan” ti. So Isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi “ādimajjhapariyosānaṃ jānāthā” ti? “Āmāvuso, jānāmā” ti. “Taṃ mam pi sikkhāpethā” ti. “Tena, hāvuso, pabbajāhi, na sakkā apabbajitena sikkhitun” ti. “Sādhu, bhante, pabbājetha vā maṃ, yaṃ vā icchatha, taṃ katvā pariyosānaṃ jānāpethā” ti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā “evaṃ te nivāsetabbaṃ, evaṃ pārupitabban” ti ādinā nayena ābhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā na ciren’eva paccekabodhiṃ abhisambujjhi. SakalaBārāṇasiyaṃ “susīmapaccekabuddho” ti pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā na ciren’eva parinibbāyi. Tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuto gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ.
372372

373373
Atha kho saṅkho brāhmaṇo “putto me ciragato, na c’assa pavattiṃ jānāmī” ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena Bārāṇasiṃ patvā mahājanakāyaṃ sannipatitaṃ disvā “addhā bahūsu ekopi me puttassa pavattiṃ jānissatī” ti cintento upasaṅkamitvā pucchi “susīmo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā” ti? Te “āma, brāhmaṇa, jānāma, asmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito” ti āhaṃsu. So bhūmiṃ hatthena paharitvā, roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālukaṃ ānetvā, paccekabuddhacetiyaṅgaṇe ākiritvā, kamaṇḍaluto udakena samantato bhūmiṃ paripphositvā vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti.
374374

0 commit comments

Comments
 (0)