@@ -328,21 +328,21 @@ Evaṃ Bhagavā pamādavihārino pi dassanasampannassa katapaṭicchādanābhāv
328
328
329
329
Evaṃ saṅghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṅghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ Bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññatra ca vitthārena pariyattidhammo desito, tam pi nissāya puna buddhādhiṭṭhānaṃ saccaṃ vattum āraddho “vanappagumbe yatha phussitagge” ti.
330
330
331
- Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pavuḍḍho gumbo pagumbo, vane pagumbo ** vanappagumbo** , svāyaṃ “vanappagumbe” ti vutto. Evam pi hi vattuṃ labbhati “atthi savitakkasavicāre , atthi avitakkavicāramatte , sukhe dukkhe jīve” ti ādīsu viya. ** Yathā** ti opammavacanaṃ. Phussitāni aggāni assāti ** phussitaggo** , sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayen’eva “phussitagge” ti vutto. ** Gimhāna māse paṭhamasmiṃ gimhe** ti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? ** Paṭhamasmiṃ gimhe** , Citramāse ti attho. So hi “paṭhamagimho” ti ca “bālavasanto” ti ca vuccati. Tato paraṃ padatthato pākaṭam eva.
331
+ Tattha āsanna-sannivesa-vavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūla-sāra-pheggu-taca-sākhā-palāsehi pavuḍḍho gumbo pagumbo, vane pagumbo vanappagumbo, svāyaṃ ** “vanappagumbe”** ti vutto, evam pi hi vattuṃ labbhati “atthi savitakka-savicāre , atthi avitakka-vicāramatte , sukhe dukkhe jīve” ti ādīsu viya. ** Yathā** ti opammavacanaṃ. Phussitāni aggāni assā ti ** phussitaggo** , sabbasākhāpasākhāsu sañjātapuppho ti attho. So pubbe vuttanayen’eva “phussitagge” ti vutto. ** Gimhāna māse paṭhamasmiṃ gimhe** ti ye cattāro gimhamāsā, tesaṃ catunnaṃ gimhānaṃ ekasmiṃ māse. Katamasmiṃ māse iti ce? Paṭhamasmiṃ gimhe, Citramāse ti attho. So hi “paṭhamagimho” ti ca “bālavasanto” ti ca vuccati. Tato paraṃ padatthato pākaṭam eva.
332
332
333
- Ayaṃ pan’ettha piṇḍattho yathā paṭhamagimhanāmake bālavasante nānāvidharukkhagahane vane supupphitaggasākho taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassiriko hoti, evam evaṃ khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedapupphehi ativiya sassirikattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ n’eva lābhahetu na sakkārādihetu, kevalañ hi mahākaruṇāya abbhussāhitahadayo sattānaṃ paramaṃhitāya adesayī ti. ** Paramaṃhitāyā** ti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ pan’attho “paramahitāya nibbānāya adesayī” ti.
333
+ Ayaṃ pan’ettha piṇḍattho yathā paṭhamagimhanāmake bālavasante nānāvidha-rukkha-gahane vane supupphitaggasākho taruṇarukkhagaccha-pariyāya-nāmo pagumbo ativiya sassiriko hoti, evam evaṃ khandhāyatanādīhi satipaṭṭhāna-sammappadhānādīhi sīlasamādhikkhandhādīhi vā nānappakārehi atthappabheda-pupphehi ativiya sassirikattā ** tathūpamaṃ** nibbānagāmi-magga-dīpanato ** nibbānagāmiṃ** pariyatti ** dhammavaraṃ ** n’eva lābhahetu na sakkārādihetu, kevalañ hi mahākaruṇāya abbhussāhita-hadayo sattānaṃ ** paramaṃhitāya adesayī** ti. Paramaṃhitāyā ti ettha ca gāthābandhasukhatthaṃ anunāsiko, ayaṃ pan’attho “parama-hitāya nibbānāya adesayī” ti.
334
334
335
- Evaṃ Bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tam eva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ** “idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttappakārapariyattidhammasaṅkhātaṃ buddhe ratanaṃ paṇītanti yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
335
+ Evaṃ Bhagavā imaṃ supupphitagga-vanappagumba-sadisaṃ pariyattidhammaṃ vatvā idāni tam eva nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ** “idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo, kevalaṃ pana idam pi yathāvuttappakāra-pariyattidhamma-saṅkhātaṃ buddhe ratanaṃ paṇītan ti yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
336
336
337
337
#### 237
338
338
339
- Evaṃ Bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattum āraddho “varo varaññū” ti.
339
+ Evaṃ Bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattum āraddho “varo varaññū” ti. Tattha ** varo ** ti paṇītādhimuttikehi icchito “aho vata mayam pi evarūpā assāmā” ti, varaguṇayogato vā varo, uttamo seṭṭho ti attho. ** Varaññū ** ti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. ** Varado ** ti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. ** Varāharo ** ti varassa maggassa āhaṭattā varāharo ti vuccati.
340
340
341
- Tattha ** varo ** ti paṇītādhimuttikehi icchito “aho vata mayam pi evarūpā assāmā” ti, varaguṇayogato vā varo, uttamo seṭṭhoti attho. ** Varaññū ** ti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. ** Varado ** ti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti attho. ** Varāharo ** ti varassa maggassa āhaṭattā varāharoti vuccati. So hi Bhagavā Dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati. Api ca sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato ** anuttaro** .
341
+ So hi Bhagavā Dīpaṅkarato pabhuti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaraṃ āhari, tena varāharoti vuccati. Api ca sabbaññutaññāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci abhāvato ** anuttaro** .
342
342
343
343
Aparo nayo varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ ācariyabhāvena, ** dhammavaraṃ adesayi** sāvakabhāvatthikānaṃ tadatthāya svākhātatādiguṇayuttassa varadhammassa desanato. Sesaṃ vuttanayamevāti.
344
344
345
- Evaṃ Bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tam eva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ** “idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo. Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesayi, idam pi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
345
+ Evaṃ Bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tam eva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati ** “idam pi buddhe”** ti. Tass’attho pubbe vuttanayen’eva veditabbo. Kevalaṃ pana yaṃ varaṃ navalokuttaradhammaṃ esa aññāsi, yañ ca adāsi, yañ ca āhari, yañ ca adesayi, idam pi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissā pi gāthāya āṇā koṭisatasahassa-cakkavāḷesu amanussehi paṭiggahitā ti.
346
346
347
347
#### 238
348
348
@@ -356,7 +356,7 @@ Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu catu
356
356
357
357
#### 239
358
358
359
- Atha sakko devānam Indo “Bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabban” ti cintetvā avasāne gāthāttayaṃ abhāsi ** “yānīdha bhūtānī”** ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gadanato ca “tathāgato” ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānam Indo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha ** “tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū”** ti.
359
+ Atha sakko devānam Indo “Bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ ratanattayaguṇaṃ nissāya kiñci vattabban” ti cintetvā avasāne gāthāttayaṃ abhāsi ** “yānīdha bhūtānī”** ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca etehi gantabbaṃ, tathā gatato, yathā vā etehi ājānitabbaṃ, tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañ ca tath’eva hoti, tassa gadanato ca “tathāgato” ti vuccati. Yasmā ca so devamanussehi pupphagandhādinā bahinibbattena upakaraṇena, dhammānudhammappaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānam Indo sabbadevaparisaṃ attanā saddhiṃ sampiṇḍetvā āha ** “tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū”** ti.
360
360
361
361
Yasmā pana dhamme maggadhammo yathā yuganandha samathavipassanābalena gantabbaṃ kilesapakkhaṃ samucchindantena, tathā gatoti Tathāgato. Nibbānadhammopi yathā gato paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā avagato, tasmā “tathāgato” ti vuccati. Yasmā ca saṅghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gato, tasmā “tathāgato” tveva vuccati. Tasmā avasesagāthādvayepi ** tathāgataṃ dhammaṃ namassāma suvatthi hotu, Tathāgataṃ saṅghaṃ namassāma suvatthi hotū** ti vuttaṃ. Sesaṃ vuttanayamevāti.
362
362
0 commit comments